A 613-9 Ākāśabhairavajīrṇoddhārapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 613/9
Title: Ākāśabhairavajīrṇoddhārapūjāvidhi
Dimensions: 41.5 x 13.9 cm x 687 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/530
Remarks: folio number uncertain;


Reel No. A 613-9 MTM Inventory No.: 1895

Title Ākāśabhairavajīrṇoddhārapūjāvidhi

Remarks This is the first part of a MTM which also contains the text Ākāśabhairavajirṇoddhārasa lāva mādhe biyāyā dharota.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper loose

State incomplete

Size 41.5 x 13.9 cm

Folios 669

Lines per Folio 8

Foliation figures in the right-hand margin on the verso

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/530

Used for edition no

Manuscript Features

Many folios of the manuscript are written with second hand, omitting the original ones.

Excerpts

Beginning

❖ oṁ namo bighnivināyakāya ||

ācāryyena, maṇḍapayā pivane, puṇyāha vācana yāya vidhi || (exp. 22t/fol.1v1)

oṁ avanikṛta jānumaṇḍalaṃ, kamalakula sadṛśamañjaliṃ kṛtvā śirasyādhāya dakṣiṇena pāṇi(2)nā suvarṇṇakalaśaṃ dhārayitvā |

dīrghānāgānadyo girayastrīṇi viṣṇupadāni ca tena āyuḥ pramā(3)ṇena puṇyāhaṃ dīrghamāyurastu ||

iti puṇyāhādi vācana samāptaḥ || || śubham astu sarvvadeva ||

❖ oṁ gaṇeśāya namaḥ || ||

tato varṣavarddhanavidhi likhyate ||

yajña vidhāna mālako vasape ||

patavāsana(exp. 68t1) mālako coya ||

kalaśa gorā coya || vali mālako coya || ||

yajamāna puṣpabhājanaṃ ||

adyādi vākya (2) mānavagotra yajamānasya śrīśrīśrījaya bhūpatīndra malladeva, varmmaṇaḥ śrī 3 ākāśamahābhairava prītyartha (3) jīrṇṇorddhāra prāsādopari śūvarṇṇakalaśa dhvajāvalohaṇa bhairavāgni ayutāhuti yajṅe varṣavarddhana kala(4)śārccana valyārcanapūjā puṣpabhājanamarpyayāmiḥ || ||

End

oṁ hrāṁ sadyasutakanāsāye svāhā (exp. 669t5) | pūjanaṃ ||

oṁ hrāṁ kapālisabhairavāya namaḥ || || āhuti ||

oṁ hrīṁ hreṁ dakṣiṇavaktrāya hrāṁ hrūṁ sva(6)cchandamahābhiravāya nāyakarṇṇāya svāhāḥ || || pūjanaṃ ||

oṁ hrāṁ hṛdayāya namaḥ || || āhuti ||(7)

oṁ hrīṁ phalaprāsanāya svāhā || || pūjanaṃ ||

oṁ hrāṁ bhīṣaṇa bhairavāya namaḥ || || āhuti ||

oṁ hrāṁ ……

Colophon

Microfilm Details

Reel No. A 613/9a

Date of Filming 20-08-1973

Exposures 670

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 07-21-2004

Bibliography