A 613-9 Ākāśabhairavajīrṇoddhārapūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 613/9
Title: Ākāśabhairavajīrṇoddhārapūjāvidhi
Dimensions: 41.5 x 13.9 cm x 687 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/530
Remarks: folio number uncertain;
Reel No. A 613-9 MTM Inventory No.: 1895
Title Ākāśabhairavajīrṇoddhārapūjāvidhi
Remarks This is the first part of a MTM which also contains the text Ākāśabhairavajirṇoddhārasa lāva mādhe biyāyā dharota.
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper loose
State incomplete
Size 41.5 x 13.9 cm
Folios 669
Lines per Folio 8
Foliation figures in the right-hand margin on the verso
Place of Copying Bhaktapur
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/530
Used for edition no
Manuscript Features
Many folios of the manuscript are written with second hand, omitting the original ones.
Excerpts
Beginning
❖ oṁ namo bighnivināyakāya ||
ācāryyena, maṇḍapayā pivane, puṇyāha vācana yāya vidhi || (exp. 22t/fol.1v1)
oṁ avanikṛta jānumaṇḍalaṃ, kamalakula sadṛśamañjaliṃ kṛtvā śirasyādhāya dakṣiṇena pāṇi(2)nā suvarṇṇakalaśaṃ dhārayitvā |
dīrghānāgānadyo girayastrīṇi viṣṇupadāni ca tena āyuḥ pramā(3)ṇena puṇyāhaṃ dīrghamāyurastu ||
iti puṇyāhādi vācana samāptaḥ || || śubham astu sarvvadeva ||
❖ oṁ gaṇeśāya namaḥ || ||
tato varṣavarddhanavidhi likhyate ||
yajña vidhāna mālako vasape ||
patavāsana(exp. 68t1) mālako coya ||
kalaśa gorā coya || vali mālako coya || ||
yajamāna puṣpabhājanaṃ ||
adyādi vākya (2) mānavagotra yajamānasya śrīśrīśrījaya bhūpatīndra malladeva, varmmaṇaḥ śrī 3 ākāśamahābhairava prītyartha (3) jīrṇṇorddhāra prāsādopari śūvarṇṇakalaśa dhvajāvalohaṇa bhairavāgni ayutāhuti yajṅe varṣavarddhana kala(4)śārccana valyārcanapūjā puṣpabhājanamarpyayāmiḥ || ||
End
oṁ hrāṁ sadyasutakanāsāye svāhā (exp. 669t5) | pūjanaṃ ||
oṁ hrāṁ kapālisabhairavāya namaḥ || || āhuti ||
oṁ hrīṁ hreṁ dakṣiṇavaktrāya hrāṁ hrūṁ sva(6)cchandamahābhiravāya nāyakarṇṇāya svāhāḥ || || pūjanaṃ ||
oṁ hrāṁ hṛdayāya namaḥ || || āhuti ||(7)
oṁ hrīṁ phalaprāsanāya svāhā || || pūjanaṃ ||
oṁ hrāṁ bhīṣaṇa bhairavāya namaḥ || || āhuti ||
oṁ hrāṁ ……
Colophon
Microfilm Details
Reel No. A 613/9a
Date of Filming 20-08-1973
Exposures 670
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 07-21-2004
Bibliography